Declension table of ?ruruśīrṣan

Deva

MasculineSingularDualPlural
Nominativeruruśīrṣā ruruśīrṣāṇau ruruśīrṣāṇaḥ
Vocativeruruśīrṣan ruruśīrṣāṇau ruruśīrṣāṇaḥ
Accusativeruruśīrṣāṇam ruruśīrṣāṇau ruruśīrṣṇaḥ
Instrumentalruruśīrṣṇā ruruśīrṣabhyām ruruśīrṣabhiḥ
Dativeruruśīrṣṇe ruruśīrṣabhyām ruruśīrṣabhyaḥ
Ablativeruruśīrṣṇaḥ ruruśīrṣabhyām ruruśīrṣabhyaḥ
Genitiveruruśīrṣṇaḥ ruruśīrṣṇoḥ ruruśīrṣṇām
Locativeruruśīrṣṇi ruruśīrṣaṇi ruruśīrṣṇoḥ ruruśīrṣasu

Compound ruruśīrṣa -

Adverb -ruruśīrṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria