Declension table of ?ruruśīrṣaṇā

Deva

FeminineSingularDualPlural
Nominativeruruśīrṣaṇā ruruśīrṣaṇe ruruśīrṣaṇāḥ
Vocativeruruśīrṣaṇe ruruśīrṣaṇe ruruśīrṣaṇāḥ
Accusativeruruśīrṣaṇām ruruśīrṣaṇe ruruśīrṣaṇāḥ
Instrumentalruruśīrṣaṇayā ruruśīrṣaṇābhyām ruruśīrṣaṇābhiḥ
Dativeruruśīrṣaṇāyai ruruśīrṣaṇābhyām ruruśīrṣaṇābhyaḥ
Ablativeruruśīrṣaṇāyāḥ ruruśīrṣaṇābhyām ruruśīrṣaṇābhyaḥ
Genitiveruruśīrṣaṇāyāḥ ruruśīrṣaṇayoḥ ruruśīrṣaṇānām
Locativeruruśīrṣaṇāyām ruruśīrṣaṇayoḥ ruruśīrṣaṇāsu

Adverb -ruruśīrṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria