Declension table of ?ruruvidāriṇī

Deva

FeminineSingularDualPlural
Nominativeruruvidāriṇī ruruvidāriṇyau ruruvidāriṇyaḥ
Vocativeruruvidāriṇi ruruvidāriṇyau ruruvidāriṇyaḥ
Accusativeruruvidāriṇīm ruruvidāriṇyau ruruvidāriṇīḥ
Instrumentalruruvidāriṇyā ruruvidāriṇībhyām ruruvidāriṇībhiḥ
Dativeruruvidāriṇyai ruruvidāriṇībhyām ruruvidāriṇībhyaḥ
Ablativeruruvidāriṇyāḥ ruruvidāriṇībhyām ruruvidāriṇībhyaḥ
Genitiveruruvidāriṇyāḥ ruruvidāriṇyoḥ ruruvidāriṇīnām
Locativeruruvidāriṇyām ruruvidāriṇyoḥ ruruvidāriṇīṣu

Compound ruruvidāriṇi - ruruvidāriṇī -

Adverb -ruruvidāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria