Declension table of ?rurunakhadhārin

Deva

MasculineSingularDualPlural
Nominativerurunakhadhārī rurunakhadhāriṇau rurunakhadhāriṇaḥ
Vocativerurunakhadhārin rurunakhadhāriṇau rurunakhadhāriṇaḥ
Accusativerurunakhadhāriṇam rurunakhadhāriṇau rurunakhadhāriṇaḥ
Instrumentalrurunakhadhāriṇā rurunakhadhāribhyām rurunakhadhāribhiḥ
Dativerurunakhadhāriṇe rurunakhadhāribhyām rurunakhadhāribhyaḥ
Ablativerurunakhadhāriṇaḥ rurunakhadhāribhyām rurunakhadhāribhyaḥ
Genitiverurunakhadhāriṇaḥ rurunakhadhāriṇoḥ rurunakhadhāriṇām
Locativerurunakhadhāriṇi rurunakhadhāriṇoḥ rurunakhadhāriṣu

Compound rurunakhadhāri -

Adverb -rurunakhadhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria