Declension table of ?rurukṣaṇi

Deva

MasculineSingularDualPlural
Nominativerurukṣaṇiḥ rurukṣaṇī rurukṣaṇayaḥ
Vocativerurukṣaṇe rurukṣaṇī rurukṣaṇayaḥ
Accusativerurukṣaṇim rurukṣaṇī rurukṣaṇīn
Instrumentalrurukṣaṇinā rurukṣaṇibhyām rurukṣaṇibhiḥ
Dativerurukṣaṇaye rurukṣaṇibhyām rurukṣaṇibhyaḥ
Ablativerurukṣaṇeḥ rurukṣaṇibhyām rurukṣaṇibhyaḥ
Genitiverurukṣaṇeḥ rurukṣaṇyoḥ rurukṣaṇīnām
Locativerurukṣaṇau rurukṣaṇyoḥ rurukṣaṇiṣu

Compound rurukṣaṇi -

Adverb -rurukṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria