Declension table of ?rurudiṣu

Deva

MasculineSingularDualPlural
Nominativerurudiṣuḥ rurudiṣū rurudiṣavaḥ
Vocativerurudiṣo rurudiṣū rurudiṣavaḥ
Accusativerurudiṣum rurudiṣū rurudiṣūn
Instrumentalrurudiṣuṇā rurudiṣubhyām rurudiṣubhiḥ
Dativerurudiṣave rurudiṣubhyām rurudiṣubhyaḥ
Ablativerurudiṣoḥ rurudiṣubhyām rurudiṣubhyaḥ
Genitiverurudiṣoḥ rurudiṣvoḥ rurudiṣūṇām
Locativerurudiṣau rurudiṣvoḥ rurudiṣuṣu

Compound rurudiṣu -

Adverb -rurudiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria