Declension table of ?rurubhairava

Deva

MasculineSingularDualPlural
Nominativerurubhairavaḥ rurubhairavau rurubhairavāḥ
Vocativerurubhairava rurubhairavau rurubhairavāḥ
Accusativerurubhairavam rurubhairavau rurubhairavān
Instrumentalrurubhairaveṇa rurubhairavābhyām rurubhairavaiḥ rurubhairavebhiḥ
Dativerurubhairavāya rurubhairavābhyām rurubhairavebhyaḥ
Ablativerurubhairavāt rurubhairavābhyām rurubhairavebhyaḥ
Genitiverurubhairavasya rurubhairavayoḥ rurubhairavāṇām
Locativerurubhairave rurubhairavayoḥ rurubhairaveṣu

Compound rurubhairava -

Adverb -rurubhairavam -rurubhairavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria