Declension table of ?rupyaka

Deva

MasculineSingularDualPlural
Nominativerupyakaḥ rupyakau rupyakāḥ
Vocativerupyaka rupyakau rupyakāḥ
Accusativerupyakam rupyakau rupyakān
Instrumentalrupyakeṇa rupyakābhyām rupyakaiḥ rupyakebhiḥ
Dativerupyakāya rupyakābhyām rupyakebhyaḥ
Ablativerupyakāt rupyakābhyām rupyakebhyaḥ
Genitiverupyakasya rupyakayoḥ rupyakāṇām
Locativerupyake rupyakayoḥ rupyakeṣu

Compound rupyaka -

Adverb -rupyakam -rupyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria