Declension table of ?rumaṇa

Deva

MasculineSingularDualPlural
Nominativerumaṇaḥ rumaṇau rumaṇāḥ
Vocativerumaṇa rumaṇau rumaṇāḥ
Accusativerumaṇam rumaṇau rumaṇān
Instrumentalrumaṇena rumaṇābhyām rumaṇaiḥ rumaṇebhiḥ
Dativerumaṇāya rumaṇābhyām rumaṇebhyaḥ
Ablativerumaṇāt rumaṇābhyām rumaṇebhyaḥ
Genitiverumaṇasya rumaṇayoḥ rumaṇānām
Locativerumaṇe rumaṇayoḥ rumaṇeṣu

Compound rumaṇa -

Adverb -rumaṇam -rumaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria