Declension table of ?rukmiṇinandana

Deva

MasculineSingularDualPlural
Nominativerukmiṇinandanaḥ rukmiṇinandanau rukmiṇinandanāḥ
Vocativerukmiṇinandana rukmiṇinandanau rukmiṇinandanāḥ
Accusativerukmiṇinandanam rukmiṇinandanau rukmiṇinandanān
Instrumentalrukmiṇinandanena rukmiṇinandanābhyām rukmiṇinandanaiḥ rukmiṇinandanebhiḥ
Dativerukmiṇinandanāya rukmiṇinandanābhyām rukmiṇinandanebhyaḥ
Ablativerukmiṇinandanāt rukmiṇinandanābhyām rukmiṇinandanebhyaḥ
Genitiverukmiṇinandanasya rukmiṇinandanayoḥ rukmiṇinandanānām
Locativerukmiṇinandane rukmiṇinandanayoḥ rukmiṇinandaneṣu

Compound rukmiṇinandana -

Adverb -rukmiṇinandanam -rukmiṇinandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria