Declension table of ?rukmiṇīśavijaya

Deva

MasculineSingularDualPlural
Nominativerukmiṇīśavijayaḥ rukmiṇīśavijayau rukmiṇīśavijayāḥ
Vocativerukmiṇīśavijaya rukmiṇīśavijayau rukmiṇīśavijayāḥ
Accusativerukmiṇīśavijayam rukmiṇīśavijayau rukmiṇīśavijayān
Instrumentalrukmiṇīśavijayena rukmiṇīśavijayābhyām rukmiṇīśavijayaiḥ rukmiṇīśavijayebhiḥ
Dativerukmiṇīśavijayāya rukmiṇīśavijayābhyām rukmiṇīśavijayebhyaḥ
Ablativerukmiṇīśavijayāt rukmiṇīśavijayābhyām rukmiṇīśavijayebhyaḥ
Genitiverukmiṇīśavijayasya rukmiṇīśavijayayoḥ rukmiṇīśavijayānām
Locativerukmiṇīśavijaye rukmiṇīśavijayayoḥ rukmiṇīśavijayeṣu

Compound rukmiṇīśavijaya -

Adverb -rukmiṇīśavijayam -rukmiṇīśavijayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria