Declension table of ?rukmiṇīśa

Deva

MasculineSingularDualPlural
Nominativerukmiṇīśaḥ rukmiṇīśau rukmiṇīśāḥ
Vocativerukmiṇīśa rukmiṇīśau rukmiṇīśāḥ
Accusativerukmiṇīśam rukmiṇīśau rukmiṇīśān
Instrumentalrukmiṇīśena rukmiṇīśābhyām rukmiṇīśaiḥ rukmiṇīśebhiḥ
Dativerukmiṇīśāya rukmiṇīśābhyām rukmiṇīśebhyaḥ
Ablativerukmiṇīśāt rukmiṇīśābhyām rukmiṇīśebhyaḥ
Genitiverukmiṇīśasya rukmiṇīśayoḥ rukmiṇīśānām
Locativerukmiṇīśe rukmiṇīśayoḥ rukmiṇīśeṣu

Compound rukmiṇīśa -

Adverb -rukmiṇīśam -rukmiṇīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria