Declension table of ?rukmiṇīpariṇaya

Deva

MasculineSingularDualPlural
Nominativerukmiṇīpariṇayaḥ rukmiṇīpariṇayau rukmiṇīpariṇayāḥ
Vocativerukmiṇīpariṇaya rukmiṇīpariṇayau rukmiṇīpariṇayāḥ
Accusativerukmiṇīpariṇayam rukmiṇīpariṇayau rukmiṇīpariṇayān
Instrumentalrukmiṇīpariṇayena rukmiṇīpariṇayābhyām rukmiṇīpariṇayaiḥ rukmiṇīpariṇayebhiḥ
Dativerukmiṇīpariṇayāya rukmiṇīpariṇayābhyām rukmiṇīpariṇayebhyaḥ
Ablativerukmiṇīpariṇayāt rukmiṇīpariṇayābhyām rukmiṇīpariṇayebhyaḥ
Genitiverukmiṇīpariṇayasya rukmiṇīpariṇayayoḥ rukmiṇīpariṇayānām
Locativerukmiṇīpariṇaye rukmiṇīpariṇayayoḥ rukmiṇīpariṇayeṣu

Compound rukmiṇīpariṇaya -

Adverb -rukmiṇīpariṇayam -rukmiṇīpariṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria