Declension table of ?rukmiṇīkalyāṇa

Deva

NeuterSingularDualPlural
Nominativerukmiṇīkalyāṇam rukmiṇīkalyāṇe rukmiṇīkalyāṇāni
Vocativerukmiṇīkalyāṇa rukmiṇīkalyāṇe rukmiṇīkalyāṇāni
Accusativerukmiṇīkalyāṇam rukmiṇīkalyāṇe rukmiṇīkalyāṇāni
Instrumentalrukmiṇīkalyāṇena rukmiṇīkalyāṇābhyām rukmiṇīkalyāṇaiḥ
Dativerukmiṇīkalyāṇāya rukmiṇīkalyāṇābhyām rukmiṇīkalyāṇebhyaḥ
Ablativerukmiṇīkalyāṇāt rukmiṇīkalyāṇābhyām rukmiṇīkalyāṇebhyaḥ
Genitiverukmiṇīkalyāṇasya rukmiṇīkalyāṇayoḥ rukmiṇīkalyāṇānām
Locativerukmiṇīkalyāṇe rukmiṇīkalyāṇayoḥ rukmiṇīkalyāṇeṣu

Compound rukmiṇīkalyāṇa -

Adverb -rukmiṇīkalyāṇam -rukmiṇīkalyāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria