Declension table of ?rukmiṇīkṛṣṇavallī

Deva

FeminineSingularDualPlural
Nominativerukmiṇīkṛṣṇavallī rukmiṇīkṛṣṇavallyau rukmiṇīkṛṣṇavallyaḥ
Vocativerukmiṇīkṛṣṇavalli rukmiṇīkṛṣṇavallyau rukmiṇīkṛṣṇavallyaḥ
Accusativerukmiṇīkṛṣṇavallīm rukmiṇīkṛṣṇavallyau rukmiṇīkṛṣṇavallīḥ
Instrumentalrukmiṇīkṛṣṇavallyā rukmiṇīkṛṣṇavallībhyām rukmiṇīkṛṣṇavallībhiḥ
Dativerukmiṇīkṛṣṇavallyai rukmiṇīkṛṣṇavallībhyām rukmiṇīkṛṣṇavallībhyaḥ
Ablativerukmiṇīkṛṣṇavallyāḥ rukmiṇīkṛṣṇavallībhyām rukmiṇīkṛṣṇavallībhyaḥ
Genitiverukmiṇīkṛṣṇavallyāḥ rukmiṇīkṛṣṇavallyoḥ rukmiṇīkṛṣṇavallīnām
Locativerukmiṇīkṛṣṇavallyām rukmiṇīkṛṣṇavallyoḥ rukmiṇīkṛṣṇavallīṣu

Compound rukmiṇīkṛṣṇavalli - rukmiṇīkṛṣṇavallī -

Adverb -rukmiṇīkṛṣṇavalli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria