Declension table of ?rukmiṇīhrada

Deva

NeuterSingularDualPlural
Nominativerukmiṇīhradam rukmiṇīhrade rukmiṇīhradāni
Vocativerukmiṇīhrada rukmiṇīhrade rukmiṇīhradāni
Accusativerukmiṇīhradam rukmiṇīhrade rukmiṇīhradāni
Instrumentalrukmiṇīhradena rukmiṇīhradābhyām rukmiṇīhradaiḥ
Dativerukmiṇīhradāya rukmiṇīhradābhyām rukmiṇīhradebhyaḥ
Ablativerukmiṇīhradāt rukmiṇīhradābhyām rukmiṇīhradebhyaḥ
Genitiverukmiṇīhradasya rukmiṇīhradayoḥ rukmiṇīhradānām
Locativerukmiṇīhrade rukmiṇīhradayoḥ rukmiṇīhradeṣu

Compound rukmiṇīhrada -

Adverb -rukmiṇīhradam -rukmiṇīhradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria