Declension table of ?rukmeṣu

Deva

MasculineSingularDualPlural
Nominativerukmeṣuḥ rukmeṣū rukmeṣavaḥ
Vocativerukmeṣo rukmeṣū rukmeṣavaḥ
Accusativerukmeṣum rukmeṣū rukmeṣūn
Instrumentalrukmeṣuṇā rukmeṣubhyām rukmeṣubhiḥ
Dativerukmeṣave rukmeṣubhyām rukmeṣubhyaḥ
Ablativerukmeṣoḥ rukmeṣubhyām rukmeṣubhyaḥ
Genitiverukmeṣoḥ rukmeṣvoḥ rukmeṣūṇām
Locativerukmeṣau rukmeṣvoḥ rukmeṣuṣu

Compound rukmeṣu -

Adverb -rukmeṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria