Declension table of rukmavat

Deva

NeuterSingularDualPlural
Nominativerukmavat rukmavantī rukmavatī rukmavanti
Vocativerukmavat rukmavantī rukmavatī rukmavanti
Accusativerukmavat rukmavantī rukmavatī rukmavanti
Instrumentalrukmavatā rukmavadbhyām rukmavadbhiḥ
Dativerukmavate rukmavadbhyām rukmavadbhyaḥ
Ablativerukmavataḥ rukmavadbhyām rukmavadbhyaḥ
Genitiverukmavataḥ rukmavatoḥ rukmavatām
Locativerukmavati rukmavatoḥ rukmavatsu

Adverb -rukmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria