Declension table of ?rukmavāhanā

Deva

FeminineSingularDualPlural
Nominativerukmavāhanā rukmavāhane rukmavāhanāḥ
Vocativerukmavāhane rukmavāhane rukmavāhanāḥ
Accusativerukmavāhanām rukmavāhane rukmavāhanāḥ
Instrumentalrukmavāhanayā rukmavāhanābhyām rukmavāhanābhiḥ
Dativerukmavāhanāyai rukmavāhanābhyām rukmavāhanābhyaḥ
Ablativerukmavāhanāyāḥ rukmavāhanābhyām rukmavāhanābhyaḥ
Genitiverukmavāhanāyāḥ rukmavāhanayoḥ rukmavāhanānām
Locativerukmavāhanāyām rukmavāhanayoḥ rukmavāhanāsu

Adverb -rukmavāhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria