Declension table of ?rukmavāhana

Deva

NeuterSingularDualPlural
Nominativerukmavāhanam rukmavāhane rukmavāhanāni
Vocativerukmavāhana rukmavāhane rukmavāhanāni
Accusativerukmavāhanam rukmavāhane rukmavāhanāni
Instrumentalrukmavāhanena rukmavāhanābhyām rukmavāhanaiḥ
Dativerukmavāhanāya rukmavāhanābhyām rukmavāhanebhyaḥ
Ablativerukmavāhanāt rukmavāhanābhyām rukmavāhanebhyaḥ
Genitiverukmavāhanasya rukmavāhanayoḥ rukmavāhanānām
Locativerukmavāhane rukmavāhanayoḥ rukmavāhaneṣu

Compound rukmavāhana -

Adverb -rukmavāhanam -rukmavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria