Declension table of ?rukmat

Deva

MasculineSingularDualPlural
Nominativerukmān rukmantau rukmantaḥ
Vocativerukman rukmantau rukmantaḥ
Accusativerukmantam rukmantau rukmataḥ
Instrumentalrukmatā rukmadbhyām rukmadbhiḥ
Dativerukmate rukmadbhyām rukmadbhyaḥ
Ablativerukmataḥ rukmadbhyām rukmadbhyaḥ
Genitiverukmataḥ rukmatoḥ rukmatām
Locativerukmati rukmatoḥ rukmatsu

Compound rukmat -

Adverb -rukmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria