Declension table of ?rukmapuṅkhā

Deva

FeminineSingularDualPlural
Nominativerukmapuṅkhā rukmapuṅkhe rukmapuṅkhāḥ
Vocativerukmapuṅkhe rukmapuṅkhe rukmapuṅkhāḥ
Accusativerukmapuṅkhām rukmapuṅkhe rukmapuṅkhāḥ
Instrumentalrukmapuṅkhayā rukmapuṅkhābhyām rukmapuṅkhābhiḥ
Dativerukmapuṅkhāyai rukmapuṅkhābhyām rukmapuṅkhābhyaḥ
Ablativerukmapuṅkhāyāḥ rukmapuṅkhābhyām rukmapuṅkhābhyaḥ
Genitiverukmapuṅkhāyāḥ rukmapuṅkhayoḥ rukmapuṅkhāṇām
Locativerukmapuṅkhāyām rukmapuṅkhayoḥ rukmapuṅkhāsu

Adverb -rukmapuṅkham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria