Declension table of ?rukmapuṅkha

Deva

NeuterSingularDualPlural
Nominativerukmapuṅkham rukmapuṅkhe rukmapuṅkhāṇi
Vocativerukmapuṅkha rukmapuṅkhe rukmapuṅkhāṇi
Accusativerukmapuṅkham rukmapuṅkhe rukmapuṅkhāṇi
Instrumentalrukmapuṅkheṇa rukmapuṅkhābhyām rukmapuṅkhaiḥ
Dativerukmapuṅkhāya rukmapuṅkhābhyām rukmapuṅkhebhyaḥ
Ablativerukmapuṅkhāt rukmapuṅkhābhyām rukmapuṅkhebhyaḥ
Genitiverukmapuṅkhasya rukmapuṅkhayoḥ rukmapuṅkhāṇām
Locativerukmapuṅkhe rukmapuṅkhayoḥ rukmapuṅkheṣu

Compound rukmapuṅkha -

Adverb -rukmapuṅkham -rukmapuṅkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria