Declension table of ?rukmapuṅkha

Deva

MasculineSingularDualPlural
Nominativerukmapuṅkhaḥ rukmapuṅkhau rukmapuṅkhāḥ
Vocativerukmapuṅkha rukmapuṅkhau rukmapuṅkhāḥ
Accusativerukmapuṅkham rukmapuṅkhau rukmapuṅkhān
Instrumentalrukmapuṅkheṇa rukmapuṅkhābhyām rukmapuṅkhaiḥ rukmapuṅkhebhiḥ
Dativerukmapuṅkhāya rukmapuṅkhābhyām rukmapuṅkhebhyaḥ
Ablativerukmapuṅkhāt rukmapuṅkhābhyām rukmapuṅkhebhyaḥ
Genitiverukmapuṅkhasya rukmapuṅkhayoḥ rukmapuṅkhāṇām
Locativerukmapuṅkhe rukmapuṅkhayoḥ rukmapuṅkheṣu

Compound rukmapuṅkha -

Adverb -rukmapuṅkham -rukmapuṅkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria