Declension table of ?rukmaprastaraṇa

Deva

NeuterSingularDualPlural
Nominativerukmaprastaraṇam rukmaprastaraṇe rukmaprastaraṇāni
Vocativerukmaprastaraṇa rukmaprastaraṇe rukmaprastaraṇāni
Accusativerukmaprastaraṇam rukmaprastaraṇe rukmaprastaraṇāni
Instrumentalrukmaprastaraṇena rukmaprastaraṇābhyām rukmaprastaraṇaiḥ
Dativerukmaprastaraṇāya rukmaprastaraṇābhyām rukmaprastaraṇebhyaḥ
Ablativerukmaprastaraṇāt rukmaprastaraṇābhyām rukmaprastaraṇebhyaḥ
Genitiverukmaprastaraṇasya rukmaprastaraṇayoḥ rukmaprastaraṇānām
Locativerukmaprastaraṇe rukmaprastaraṇayoḥ rukmaprastaraṇeṣu

Compound rukmaprastaraṇa -

Adverb -rukmaprastaraṇam -rukmaprastaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria