Declension table of ?rukmaprastaraṇa

Deva

MasculineSingularDualPlural
Nominativerukmaprastaraṇaḥ rukmaprastaraṇau rukmaprastaraṇāḥ
Vocativerukmaprastaraṇa rukmaprastaraṇau rukmaprastaraṇāḥ
Accusativerukmaprastaraṇam rukmaprastaraṇau rukmaprastaraṇān
Instrumentalrukmaprastaraṇena rukmaprastaraṇābhyām rukmaprastaraṇaiḥ rukmaprastaraṇebhiḥ
Dativerukmaprastaraṇāya rukmaprastaraṇābhyām rukmaprastaraṇebhyaḥ
Ablativerukmaprastaraṇāt rukmaprastaraṇābhyām rukmaprastaraṇebhyaḥ
Genitiverukmaprastaraṇasya rukmaprastaraṇayoḥ rukmaprastaraṇānām
Locativerukmaprastaraṇe rukmaprastaraṇayoḥ rukmaprastaraṇeṣu

Compound rukmaprastaraṇa -

Adverb -rukmaprastaraṇam -rukmaprastaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria