Declension table of ?rukmapāśa

Deva

MasculineSingularDualPlural
Nominativerukmapāśaḥ rukmapāśau rukmapāśāḥ
Vocativerukmapāśa rukmapāśau rukmapāśāḥ
Accusativerukmapāśam rukmapāśau rukmapāśān
Instrumentalrukmapāśena rukmapāśābhyām rukmapāśaiḥ rukmapāśebhiḥ
Dativerukmapāśāya rukmapāśābhyām rukmapāśebhyaḥ
Ablativerukmapāśāt rukmapāśābhyām rukmapāśebhyaḥ
Genitiverukmapāśasya rukmapāśayoḥ rukmapāśānām
Locativerukmapāśe rukmapāśayoḥ rukmapāśeṣu

Compound rukmapāśa -

Adverb -rukmapāśam -rukmapāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria