Declension table of ?rukmapṛṣṭha

Deva

NeuterSingularDualPlural
Nominativerukmapṛṣṭham rukmapṛṣṭhe rukmapṛṣṭhāni
Vocativerukmapṛṣṭha rukmapṛṣṭhe rukmapṛṣṭhāni
Accusativerukmapṛṣṭham rukmapṛṣṭhe rukmapṛṣṭhāni
Instrumentalrukmapṛṣṭhena rukmapṛṣṭhābhyām rukmapṛṣṭhaiḥ
Dativerukmapṛṣṭhāya rukmapṛṣṭhābhyām rukmapṛṣṭhebhyaḥ
Ablativerukmapṛṣṭhāt rukmapṛṣṭhābhyām rukmapṛṣṭhebhyaḥ
Genitiverukmapṛṣṭhasya rukmapṛṣṭhayoḥ rukmapṛṣṭhānām
Locativerukmapṛṣṭhe rukmapṛṣṭhayoḥ rukmapṛṣṭheṣu

Compound rukmapṛṣṭha -

Adverb -rukmapṛṣṭham -rukmapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria