Declension table of ?rukmapṛṣṭha

Deva

MasculineSingularDualPlural
Nominativerukmapṛṣṭhaḥ rukmapṛṣṭhau rukmapṛṣṭhāḥ
Vocativerukmapṛṣṭha rukmapṛṣṭhau rukmapṛṣṭhāḥ
Accusativerukmapṛṣṭham rukmapṛṣṭhau rukmapṛṣṭhān
Instrumentalrukmapṛṣṭhena rukmapṛṣṭhābhyām rukmapṛṣṭhaiḥ rukmapṛṣṭhebhiḥ
Dativerukmapṛṣṭhāya rukmapṛṣṭhābhyām rukmapṛṣṭhebhyaḥ
Ablativerukmapṛṣṭhāt rukmapṛṣṭhābhyām rukmapṛṣṭhebhyaḥ
Genitiverukmapṛṣṭhasya rukmapṛṣṭhayoḥ rukmapṛṣṭhānām
Locativerukmapṛṣṭhe rukmapṛṣṭhayoḥ rukmapṛṣṭheṣu

Compound rukmapṛṣṭha -

Adverb -rukmapṛṣṭham -rukmapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria