Declension table of ?rukmamaya

Deva

NeuterSingularDualPlural
Nominativerukmamayam rukmamaye rukmamayāṇi
Vocativerukmamaya rukmamaye rukmamayāṇi
Accusativerukmamayam rukmamaye rukmamayāṇi
Instrumentalrukmamayeṇa rukmamayābhyām rukmamayaiḥ
Dativerukmamayāya rukmamayābhyām rukmamayebhyaḥ
Ablativerukmamayāt rukmamayābhyām rukmamayebhyaḥ
Genitiverukmamayasya rukmamayayoḥ rukmamayāṇām
Locativerukmamaye rukmamayayoḥ rukmamayeṣu

Compound rukmamaya -

Adverb -rukmamayam -rukmamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria