Declension table of ?rukmamālin

Deva

MasculineSingularDualPlural
Nominativerukmamālī rukmamālinau rukmamālinaḥ
Vocativerukmamālin rukmamālinau rukmamālinaḥ
Accusativerukmamālinam rukmamālinau rukmamālinaḥ
Instrumentalrukmamālinā rukmamālibhyām rukmamālibhiḥ
Dativerukmamāline rukmamālibhyām rukmamālibhyaḥ
Ablativerukmamālinaḥ rukmamālibhyām rukmamālibhyaḥ
Genitiverukmamālinaḥ rukmamālinoḥ rukmamālinām
Locativerukmamālini rukmamālinoḥ rukmamāliṣu

Compound rukmamāli -

Adverb -rukmamāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria