Declension table of ?rukmakavaca

Deva

MasculineSingularDualPlural
Nominativerukmakavacaḥ rukmakavacau rukmakavacāḥ
Vocativerukmakavaca rukmakavacau rukmakavacāḥ
Accusativerukmakavacam rukmakavacau rukmakavacān
Instrumentalrukmakavacena rukmakavacābhyām rukmakavacaiḥ rukmakavacebhiḥ
Dativerukmakavacāya rukmakavacābhyām rukmakavacebhyaḥ
Ablativerukmakavacāt rukmakavacābhyām rukmakavacebhyaḥ
Genitiverukmakavacasya rukmakavacayoḥ rukmakavacānām
Locativerukmakavace rukmakavacayoḥ rukmakavaceṣu

Compound rukmakavaca -

Adverb -rukmakavacam -rukmakavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria