Declension table of ?rukmadhara

Deva

MasculineSingularDualPlural
Nominativerukmadharaḥ rukmadharau rukmadharāḥ
Vocativerukmadhara rukmadharau rukmadharāḥ
Accusativerukmadharam rukmadharau rukmadharān
Instrumentalrukmadhareṇa rukmadharābhyām rukmadharaiḥ rukmadharebhiḥ
Dativerukmadharāya rukmadharābhyām rukmadharebhyaḥ
Ablativerukmadharāt rukmadharābhyām rukmadharebhyaḥ
Genitiverukmadharasya rukmadharayoḥ rukmadharāṇām
Locativerukmadhare rukmadharayoḥ rukmadhareṣu

Compound rukmadhara -

Adverb -rukmadharam -rukmadharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria