Declension table of ?rukmabāhu

Deva

MasculineSingularDualPlural
Nominativerukmabāhuḥ rukmabāhū rukmabāhavaḥ
Vocativerukmabāho rukmabāhū rukmabāhavaḥ
Accusativerukmabāhum rukmabāhū rukmabāhūn
Instrumentalrukmabāhuṇā rukmabāhubhyām rukmabāhubhiḥ
Dativerukmabāhave rukmabāhubhyām rukmabāhubhyaḥ
Ablativerukmabāhoḥ rukmabāhubhyām rukmabāhubhyaḥ
Genitiverukmabāhoḥ rukmabāhvoḥ rukmabāhūṇām
Locativerukmabāhau rukmabāhvoḥ rukmabāhuṣu

Compound rukmabāhu -

Adverb -rukmabāhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria