Declension table of ?rukmāṅgadīya

Deva

NeuterSingularDualPlural
Nominativerukmāṅgadīyam rukmāṅgadīye rukmāṅgadīyāni
Vocativerukmāṅgadīya rukmāṅgadīye rukmāṅgadīyāni
Accusativerukmāṅgadīyam rukmāṅgadīye rukmāṅgadīyāni
Instrumentalrukmāṅgadīyena rukmāṅgadīyābhyām rukmāṅgadīyaiḥ
Dativerukmāṅgadīyāya rukmāṅgadīyābhyām rukmāṅgadīyebhyaḥ
Ablativerukmāṅgadīyāt rukmāṅgadīyābhyām rukmāṅgadīyebhyaḥ
Genitiverukmāṅgadīyasya rukmāṅgadīyayoḥ rukmāṅgadīyānām
Locativerukmāṅgadīye rukmāṅgadīyayoḥ rukmāṅgadīyeṣu

Compound rukmāṅgadīya -

Adverb -rukmāṅgadīyam -rukmāṅgadīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria