Declension table of ?rukmāṅgadā

Deva

FeminineSingularDualPlural
Nominativerukmāṅgadā rukmāṅgade rukmāṅgadāḥ
Vocativerukmāṅgade rukmāṅgade rukmāṅgadāḥ
Accusativerukmāṅgadām rukmāṅgade rukmāṅgadāḥ
Instrumentalrukmāṅgadayā rukmāṅgadābhyām rukmāṅgadābhiḥ
Dativerukmāṅgadāyai rukmāṅgadābhyām rukmāṅgadābhyaḥ
Ablativerukmāṅgadāyāḥ rukmāṅgadābhyām rukmāṅgadābhyaḥ
Genitiverukmāṅgadāyāḥ rukmāṅgadayoḥ rukmāṅgadānām
Locativerukmāṅgadāyām rukmāṅgadayoḥ rukmāṅgadāsu

Adverb -rukmāṅgadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria