Declension table of ?rukmābha

Deva

NeuterSingularDualPlural
Nominativerukmābham rukmābhe rukmābhāṇi
Vocativerukmābha rukmābhe rukmābhāṇi
Accusativerukmābham rukmābhe rukmābhāṇi
Instrumentalrukmābheṇa rukmābhābhyām rukmābhaiḥ
Dativerukmābhāya rukmābhābhyām rukmābhebhyaḥ
Ablativerukmābhāt rukmābhābhyām rukmābhebhyaḥ
Genitiverukmābhasya rukmābhayoḥ rukmābhāṇām
Locativerukmābhe rukmābhayoḥ rukmābheṣu

Compound rukmābha -

Adverb -rukmābham -rukmābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria