Declension table of rukma

Deva

NeuterSingularDualPlural
Nominativerukmam rukme rukmāṇi
Vocativerukma rukme rukmāṇi
Accusativerukmam rukme rukmāṇi
Instrumentalrukmeṇa rukmābhyām rukmaiḥ
Dativerukmāya rukmābhyām rukmebhyaḥ
Ablativerukmāt rukmābhyām rukmebhyaḥ
Genitiverukmasya rukmayoḥ rukmāṇām
Locativerukme rukmayoḥ rukmeṣu

Compound rukma -

Adverb -rukmam -rukmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria