Declension table of rukma

Deva

MasculineSingularDualPlural
Nominativerukmaḥ rukmau rukmāḥ
Vocativerukma rukmau rukmāḥ
Accusativerukmam rukmau rukmān
Instrumentalrukmeṇa rukmābhyām rukmaiḥ rukmebhiḥ
Dativerukmāya rukmābhyām rukmebhyaḥ
Ablativerukmāt rukmābhyām rukmebhyaḥ
Genitiverukmasya rukmayoḥ rukmāṇām
Locativerukme rukmayoḥ rukmeṣu

Compound rukma -

Adverb -rukmam -rukmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria