Declension table of ?rukṣa

Deva

MasculineSingularDualPlural
Nominativerukṣaḥ rukṣau rukṣāḥ
Vocativerukṣa rukṣau rukṣāḥ
Accusativerukṣam rukṣau rukṣān
Instrumentalrukṣeṇa rukṣābhyām rukṣaiḥ rukṣebhiḥ
Dativerukṣāya rukṣābhyām rukṣebhyaḥ
Ablativerukṣāt rukṣābhyām rukṣebhyaḥ
Genitiverukṣasya rukṣayoḥ rukṣāṇām
Locativerukṣe rukṣayoḥ rukṣeṣu

Compound rukṣa -

Adverb -rukṣam -rukṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria