Declension table of ?rujaskara

Deva

NeuterSingularDualPlural
Nominativerujaskaram rujaskare rujaskarāṇi
Vocativerujaskara rujaskare rujaskarāṇi
Accusativerujaskaram rujaskare rujaskarāṇi
Instrumentalrujaskareṇa rujaskarābhyām rujaskaraiḥ
Dativerujaskarāya rujaskarābhyām rujaskarebhyaḥ
Ablativerujaskarāt rujaskarābhyām rujaskarebhyaḥ
Genitiverujaskarasya rujaskarayoḥ rujaskarāṇām
Locativerujaskare rujaskarayoḥ rujaskareṣu

Compound rujaskara -

Adverb -rujaskaram -rujaskarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria