Declension table of ?rujāvatā

Deva

FeminineSingularDualPlural
Nominativerujāvatā rujāvate rujāvatāḥ
Vocativerujāvate rujāvate rujāvatāḥ
Accusativerujāvatām rujāvate rujāvatāḥ
Instrumentalrujāvatayā rujāvatābhyām rujāvatābhiḥ
Dativerujāvatāyai rujāvatābhyām rujāvatābhyaḥ
Ablativerujāvatāyāḥ rujāvatābhyām rujāvatābhyaḥ
Genitiverujāvatāyāḥ rujāvatayoḥ rujāvatānām
Locativerujāvatāyām rujāvatayoḥ rujāvatāsu

Adverb -rujāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria