Declension table of ?rujāvat

Deva

NeuterSingularDualPlural
Nominativerujāvat rujāvantī rujāvatī rujāvanti
Vocativerujāvat rujāvantī rujāvatī rujāvanti
Accusativerujāvat rujāvantī rujāvatī rujāvanti
Instrumentalrujāvatā rujāvadbhyām rujāvadbhiḥ
Dativerujāvate rujāvadbhyām rujāvadbhyaḥ
Ablativerujāvataḥ rujāvadbhyām rujāvadbhyaḥ
Genitiverujāvataḥ rujāvatoḥ rujāvatām
Locativerujāvati rujāvatoḥ rujāvatsu

Adverb -rujāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria