Declension table of ?rujāvat

Deva

MasculineSingularDualPlural
Nominativerujāvān rujāvantau rujāvantaḥ
Vocativerujāvan rujāvantau rujāvantaḥ
Accusativerujāvantam rujāvantau rujāvataḥ
Instrumentalrujāvatā rujāvadbhyām rujāvadbhiḥ
Dativerujāvate rujāvadbhyām rujāvadbhyaḥ
Ablativerujāvataḥ rujāvadbhyām rujāvadbhyaḥ
Genitiverujāvataḥ rujāvatoḥ rujāvatām
Locativerujāvati rujāvatoḥ rujāvatsu

Compound rujāvat -

Adverb -rujāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria