Declension table of ?ruhvan

Deva

MasculineSingularDualPlural
Nominativeruhvā ruhvāṇau ruhvāṇaḥ
Vocativeruhvan ruhvāṇau ruhvāṇaḥ
Accusativeruhvāṇam ruhvāṇau ruhvaṇaḥ
Instrumentalruhvaṇā ruhvabhyām ruhvabhiḥ
Dativeruhvaṇe ruhvabhyām ruhvabhyaḥ
Ablativeruhvaṇaḥ ruhvabhyām ruhvabhyaḥ
Genitiveruhvaṇaḥ ruhvaṇoḥ ruhvaṇām
Locativeruhvaṇi ruhvaṇoḥ ruhvasu

Compound ruhva -

Adverb -ruhvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria