Declension table of ?rugbheṣaja

Deva

NeuterSingularDualPlural
Nominativerugbheṣajam rugbheṣaje rugbheṣajāni
Vocativerugbheṣaja rugbheṣaje rugbheṣajāni
Accusativerugbheṣajam rugbheṣaje rugbheṣajāni
Instrumentalrugbheṣajena rugbheṣajābhyām rugbheṣajaiḥ
Dativerugbheṣajāya rugbheṣajābhyām rugbheṣajebhyaḥ
Ablativerugbheṣajāt rugbheṣajābhyām rugbheṣajebhyaḥ
Genitiverugbheṣajasya rugbheṣajayoḥ rugbheṣajānām
Locativerugbheṣaje rugbheṣajayoḥ rugbheṣajeṣu

Compound rugbheṣaja -

Adverb -rugbheṣajam -rugbheṣajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria