Declension table of ?rugbhaya

Deva

NeuterSingularDualPlural
Nominativerugbhayam rugbhaye rugbhayāṇi
Vocativerugbhaya rugbhaye rugbhayāṇi
Accusativerugbhayam rugbhaye rugbhayāṇi
Instrumentalrugbhayeṇa rugbhayābhyām rugbhayaiḥ
Dativerugbhayāya rugbhayābhyām rugbhayebhyaḥ
Ablativerugbhayāt rugbhayābhyām rugbhayebhyaḥ
Genitiverugbhayasya rugbhayayoḥ rugbhayāṇām
Locativerugbhaye rugbhayayoḥ rugbhayeṣu

Compound rugbhaya -

Adverb -rugbhayam -rugbhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria