Declension table of rugṇatva

Deva

NeuterSingularDualPlural
Nominativerugṇatvam rugṇatve rugṇatvāni
Vocativerugṇatva rugṇatve rugṇatvāni
Accusativerugṇatvam rugṇatve rugṇatvāni
Instrumentalrugṇatvena rugṇatvābhyām rugṇatvaiḥ
Dativerugṇatvāya rugṇatvābhyām rugṇatvebhyaḥ
Ablativerugṇatvāt rugṇatvābhyām rugṇatvebhyaḥ
Genitiverugṇatvasya rugṇatvayoḥ rugṇatvānām
Locativerugṇatve rugṇatvayoḥ rugṇatveṣu

Compound rugṇatva -

Adverb -rugṇatvam -rugṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria