Declension table of ?ruṅnivartana

Deva

NeuterSingularDualPlural
Nominativeruṅnivartanam ruṅnivartane ruṅnivartanāni
Vocativeruṅnivartana ruṅnivartane ruṅnivartanāni
Accusativeruṅnivartanam ruṅnivartane ruṅnivartanāni
Instrumentalruṅnivartanena ruṅnivartanābhyām ruṅnivartanaiḥ
Dativeruṅnivartanāya ruṅnivartanābhyām ruṅnivartanebhyaḥ
Ablativeruṅnivartanāt ruṅnivartanābhyām ruṅnivartanebhyaḥ
Genitiveruṅnivartanasya ruṅnivartanayoḥ ruṅnivartanānām
Locativeruṅnivartane ruṅnivartanayoḥ ruṅnivartaneṣu

Compound ruṅnivartana -

Adverb -ruṅnivartanam -ruṅnivartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria