Declension table of ?rudrīya

Deva

MasculineSingularDualPlural
Nominativerudrīyaḥ rudrīyau rudrīyāḥ
Vocativerudrīya rudrīyau rudrīyāḥ
Accusativerudrīyam rudrīyau rudrīyān
Instrumentalrudrīyeṇa rudrīyābhyām rudrīyaiḥ rudrīyebhiḥ
Dativerudrīyāya rudrīyābhyām rudrīyebhyaḥ
Ablativerudrīyāt rudrīyābhyām rudrīyebhyaḥ
Genitiverudrīyasya rudrīyayoḥ rudrīyāṇām
Locativerudrīye rudrīyayoḥ rudrīyeṣu

Compound rudrīya -

Adverb -rudrīyam -rudrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria